nava graha stotram navagraha dhyānaślokam
ādityāya ca somāya maṅgaḻāya budhāya ca |
guru śukra śanibhyaśca rāhave ketave namaḥ ‖
raviḥ
japākusuma saṅkāśaṃ kāśyapeyaṃ mahādyutim |
tamoriyaṃ sarva pāpaghnaṃ praṇatosmi divākaram ‖
candraḥ
dathiśaGYa tuśhārābhaṃ kśhīrārṇava samudbhavam |
namāmi śaśinaṃ somaṃ śambhor-makuṭa bhūśhaṇam ‖
kujaḥ
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham |
kumāraṃ śakti hastaṃ taṃ maṅgaḻaṃ praṇamāmyaham ‖
budhaḥ
priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham |
saumyaṃ satva guṇopetaṃ taṃ budhaṃ praṇamāmyaham ‖
guruḥ
devānāṃ ca ṛśhīṇāṃ ca guruṃ kāñcana sannibham |
buddhimantaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ‖
śukraḥ
himakunda mṛṇāḻābhaṃ daityānaṃ paramaṃ gurum |
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ‖
śaniḥ
nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam |
Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścaram ‖
rāhuḥ
arthakāyaṃ mahāvīraṃ candrāditya vimardhanam |
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ‖
ketuḥ
phalāsa puśhpa saṅkāśaṃ tārakāgrahamastakam |
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ‖
phalaśrutiḥ
iti vyāsa mukhodgītaṃ yaḥ paṭhetsu samāhitaḥ |
divā vā yadi vā rātrau vighna śāntirbhaviśhyati ‖
nara nārī nṛpāṇāṃ ca bhave ddusvapnanāśanam |
aiśvaryamatulaṃ teśhāmārogyaṃ puśhṭi vardhanam ‖
graha nakśhatrajāḥ pīḍā staskarāgni samudbhavāḥ |
tāssarvāḥ praśamaṃ yānti vyāso brūte nasaṃśayaḥ ‖