Navagraha Stotram

nava graha stotram navagraha dhyānaślokam
ādityāya ca somāya maṅgaḻāya budhāya ca |
guru śukra śanibhyaśca rāhave ketave namaḥ ‖

raviḥ
japākusuma saṅkāśaṃ kāśyapeyaṃ mahādyutim |
tamoriyaṃ sarva pāpaghnaṃ praṇatosmi divākaram ‖

candraḥ
dathiśaGYa tuśhārābhaṃ kśhīrārṇava samudbhavam |
namāmi śaśinaṃ somaṃ śambhor-makuṭa bhūśhaṇam ‖

kujaḥ
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham |
kumāraṃ śakti hastaṃ taṃ maṅgaḻaṃ praṇamāmyaham ‖

budhaḥ
priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham |
saumyaṃ satva guṇopetaṃ taṃ budhaṃ praṇamāmyaham ‖

guruḥ
devānāṃ ca ṛśhīṇāṃ ca guruṃ kāñcana sannibham |
buddhimantaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ‖

śukraḥ
himakunda mṛṇāḻābhaṃ daityānaṃ paramaṃ gurum |
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ‖

śaniḥ
nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam |
Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścaram ‖

rāhuḥ
arthakāyaṃ mahāvīraṃ candrāditya vimardhanam |
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ‖

ketuḥ
phalāsa puśhpa saṅkāśaṃ tārakāgrahamastakam |
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ‖

phalaśrutiḥ
iti vyāsa mukhodgītaṃ yaḥ paṭhetsu samāhitaḥ |
divā vā yadi vā rātrau vighna śāntirbhaviśhyati ‖

nara nārī nṛpāṇāṃ ca bhave ddusvapnanāśanam |
aiśvaryamatulaṃ teśhāmārogyaṃ puśhṭi vardhanam ‖

graha nakśhatrajāḥ pīḍā staskarāgni samudbhavāḥ |
tāssarvāḥ praśamaṃ yānti vyāso brūte nasaṃśayaḥ ‖

Leave a Reply

Your email address will not be published. Required fields are marked *