Pradnya Vivardhan Stotra

शब्द ब्रह्मस्वरूपश्र्चसिद्धः सारस्वतो गुरुः।सनत्कुमारो भगवान्भोगमोक्षप्रदः प्रभुः।।03।।शरजन्मा गणाधीशोपूर्वजो मुक्तिमार्गकृत्।सर्वागमप्रणेता चवांछितार्थप्रदर्शनः।।04।।अष्टाविंशति नामानीमदीयानि च यः पठेत।प्रत्यूषे श्रद्धया कीयुकतोमूको वाचस्पतिर्भवेत्।।05।।महामंत्रमयानीतीमम नामानि कीर्तयेत्।महाप्रज्ञामवाप्नोतिनात्र कार्या विचारणा।।06।।।।मंत्र:।।नमस्ते शारदे देविसरस्वति मतिप्रदे।वस त्वं मम जिह्वाग्रेसर्वविद्याप्रदा भव।। 

हर रोज इस स्तोत्र के 11 पाठ तथा मंत्र के 108 जप करने से बुद्धि में सुधार, ज्ञान में वृद्धि तथा हर परीक्षा में उत्तम परिणाम की प्राप्ति होती है।ॐ अस्य श्री प्रज्ञावर्धन स्तोत्रमंत्रस्य सनत्कुमार ऋषि:, स्वामी कार्तिकेयो देवता, अनुष्टुप् छंद:, मम सकल विद्या सिध्यर्थं जपे विनियोग:।।।।श्रीस्कंद उवाच।।योगीश्र्वरो महासेनःकार्तिकेयोग्निनंदनः।स्कंदः कुमारः सेनानीःस्वामी शंकरसंभवः।।01।।गांगेयस्ताम्रचूडश्र्चब्रह्मचारी शिखिध्वजः।तारकारिरुमापुत्रःक्रौंचारातिः षडाननः।।02।।

Asya shri pradnya vivardhan stotra mantrasya sanatkumar rushihi IISwmi kartikeyo devata I anushtup chandaha IIMama Sakalvidya siddhartham jape viniyogaha IIShri skand uvachaYogishvaro mahasenaha II kartikeyo agninandanaha IISkandhakumaraha senanihi II swami Shankar sambhavaha II 1 IIGangeyaha tamrachudashcha II brahmachari shikhidhvajaha IITarakarihi umaputraha II kroncharishcha shadananaha II 2 IIShabdabrahma samudrashcha II siddhaha Saraswato guhaha IISanatkumaro bhagawan II bhogmoksha falapradaha II 3 IISharjanma ganadhishapurvajo muktimargkrut IISarvangamapraneta cha II vanchitartha pradarshanaha II 4 IIAshtavinshatinamani madiyaniti yaha pathet IIPratyusham shraddhaya yukto II muko vachaspatirbhavet II 5 IIMahamantramayaniti II mama namanukirtam IIMahaprdnyamvapnoti II natra karya vicharna II 6 IIII Shrikartikeyarpanam astu II 

Leave a Reply

Your email address will not be published. Required fields are marked *